पाण्डुरङ्ग (चम्पा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाण्डुरङ्ग (हिन्दी: पाण्डुरंग, चीन: 潘郎, वियतनामी: Phan Rang) ७५७ – १८३२ कालखण्डे विद्यमानं चम्पा राज्यम् आसीत् । पाण्डुरङ्गराज्यस्य क्षेत्रफलं अद्यतनक्षेत्रस्य अनुरूपम् अस्ति । अद्यत्वे निन्ह थुआन् इति कथ्यते, बिन्ह थुआन् इति च अस्य राज्यस्य राजधानी पाण्डुरङ्गा अस्ति, अद्यतनस्य फान् रङ्ग-थाप् चम् इत्यस्य अनुरूपम् । पाण्डुरङ्गा बृहत्तमः क्षेत्रः अन्तिमः अवशिष्टः चम्पाभूमिः इति प्रसिद्धः अस्ति, यदा १४७१ तमे वर्षे १६५३ तमे वर्षे च वियतनामी भिः चम्पासाम्राज्यस्य विनाशः अभवत् ।

पाण्डुरङ्गस्य स्थानम् (११००) २.
"https://sa.wikipedia.org/w/index.php?title=पाण्डुरङ्ग_(चम्पा)&oldid=484090" इत्यस्माद् प्रतिप्राप्तम्