१८३७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८३७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे म्याग्नास् नामकः रक्ते विद्यमानान् अनिलान् परीक्ष्य शुद्धरक्ते मलिनरक्तस्य अपेक्षया अधिकप्रमाणेन आम्लजनकम् अस्ति इति संशोधितवान् । सः तदवसरे श्वासोच्छ्वासक्रिता अङ्गांशेषु प्रचलति इत्यपि संशोधितवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८३७&oldid=421013" इत्यस्माद् प्रतिप्राप्तम्