शतद्रुनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुतुद्री

शतद्रुः उत्तरभारतस्य काचित् दीर्घा नदी। सा पञ्जाबप्रदेशस्य पञ्चनदीषु अतिदीर्घा। सा कैलाशस्य समीपे स्थितात् राक्षस्तलसरोवरात् उद्भवति। सा विपाशां चन्द्रभागां च मिलित्वा मिथान्कोटे सिन्धुं संयाति। तस्याः जलं क्षेत्राणि सिञ्चति। अस्याः वेगात् विद्युत्शक्तिः अपि लभ्यते।

"https://sa.wikipedia.org/w/index.php?title=शतद्रुनदी&oldid=376803" इत्यस्माद् प्रतिप्राप्तम्