तुमकूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तुमकूरुमण्डलम्

ತುಮಕೂರು ಜಿಲ್ಲೆ
मण्डलम्
Skyline of तुमकूरुमण्डलम्
देशः  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् तुमकूऱूनगरम्
उपमण्डलानि तुमकूरू, गुब्बि, तिपटूरु, तुरुवेकेरे, कुणिगल्, मधुगिरि, पावगड, कोरटगेरे, चिक्कनायकनहळ्ळि, सिरा.
Government
 • Deputy Commissioner R.K.राजु, IAS
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
572100
दूरवाणिसंज्ञा + 91 (0) 081
Vehicle registration KA-06
Website www.tumkur.nic.in
कर्णाटके तुमकूरुमण्डलम्

तुमकूरुमण्डलम् (Tumkur district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । तुमकुरुनगरं तुमुकूरुमण्डलस्य केन्द्रम् अस्ति । राज्यस्य राजधानी बेङ्गळूरु तुमुकुरुनगरात् उत्तरे अस्ति । तुमकूरुमण्डलं दक्षिणकर्णाटकप्रदेशे अन्यतमं प्रधानमण्डलकेन्द्रम् । तुम्मेगूरु इति अस्य प्राचीनं नाम आसीत् । एतन्मण्डलं चतुर्थे राजमार्गे बेङ्गळूरुतः ७०कि.मी.दूरे अस्ति ।

विस्तीर्णता[सम्पादयतु]

तुमकूरुमण्डलस्य विस्तीर्णता १०५९८ च.कि.मी

नद्यः[सम्पादयतु]

शिंषा, उत्तरपिनाकिनी, जयमङ्गली, गरुडाचला, कुमुद्वती

उपमण्डलानि[सम्पादयतु]

तुमकूरु, गुब्बि, कुणिगल्, चिक्कनायकनहळ्ळी, तिपटूरु, तुरवेकेरे, कोरटगेरे, पावगड, मधुगिरि, शिरा

प्रसिद्धानि क्षेत्राणि अथवा दर्शानीयानि स्थानानि[सम्पादयतु]

हेमावती नदी

क्यातसन्द्र, यडियूरु श्री सिद्धलिङ्गेश्वरः, सिद्धगङ्गामठः,देवरायनदुर्गम्, नामदचिलुमे,विद्याशङ्करदेवालयः, गूलूरुगणपतिदेवालयः, कैदाल चेन्नकेशवदेवालयः, मन्दरगिरिजैनदेवस्थानं जिजगल्लु बेट्ट, गोरवनहल्लि महालक्ष्मीमन्दिरम्, मधुगिरिबेट्ट, कोटे चन्नरायनदुर्गम् इत्यादीनि स्थानानि ।

क्यातसन्द्र (केतशरधि)[सम्पादयतु]

सिद्धगङ्पर्वतप्रदेशे सिद्धगङ्गामठः अस्ति । एषः सिद्धभूमिः पुण्यभूमिः च । श्रीगोसलसिद्धेश्वरः महान् तपस्वी । कदाचित् सः सशिष्यः अत्र आगत्य मठं निर्माय (२३२५) वासं कृतवान् । अत्र अनेकगुहाः सन्ति । निर्झरं ’गङ्गम्” इति कथयन्ति । अनन्तरं चत्वारः स्वामिनः अस्य क्षेत्रस्य महत्वं वर्धितवन्तः । अधुना शतायुषी श्री शिवकुमारस्वामी (२९३०) सेवाकार्यभारं निर्वहति । प्रतिदिनम् अत्र अन्नदासोहं विद्याकैङ्कर्यं प्रचलति । अनेके विद्यालयाः छात्रावासाः यात्रिवासाः निर्मिताः सन्ति । सहस्रशः विद्यार्थिनः अत्र विद्यार्जनं कुर्वन्ति । सिध्दलिङ्गेश्वरदेवालयः दर्शनीयः अस्ति । प्रतिवर्षम् अत्रयात्रामहोत्सवः वैभवेण प्रचलति ।

  • मार्गः-तुमकुरुतः १० कि.मी दूरे अस्ति।

देवरायनदुर्गम्[सम्पादयतु]

हुत्तरिगुड्ड

एतत् तुमकूरुमण्डले स्थितं गिरिदुर्गं पवित्रस्थानं च । अस्य अष्टदिक्षु गिरिपंक्तयः सन्ति । अस्य पौराणिकं नाम करिगिरिक्षेत्रम् । प्रथमपर्वतस्य समतलप्रदेशे दुर्वासमुनिना प्रतिष्टितः श्रीभोगनरसिंहः अथवा लक्ष्मीनरसिंहदेवालयः, अन्यस्मिन् पर्वते योगनरसिंहमन्दिरं च स्तः । योगनरसिंहस्य कुम्भिनरसिंहः इति नाम अस्ति । अत्र एकस्यां गुहायां पारतीर्थम् इति जलस्थानमस्ति । रामतीर्थं धनुषतीर्थं च जलस्य स्रोतसी स्तः । इतोऽपि अग्रे चिक्कगरुडनगुडि, दिविगेगुण्डु, शिंषामूलं, जयमङ्गलीमूलं च सन्ति अन्यस्मिन् पर्वताग्रे नमस्कारभङ्गौ स्थितस्य सञ्जीवरायस्वामिनः मन्दिरम् अस्ति । सानुप्रदेशे ’नामदचिलुमे’ इति पवित्रतीर्थम् अस्ति ।

देवरायनदुर्गस्य योगनरसिंहमन्दिरम्

रेलयानस्य सौकर्यं तुमकूरुपर्यन्तम् अस्ति ।

यडियूरु (कुणिगल्)[सम्पादयतु]

श्रीसिद्धलिङ्गेश्वरस्वामीदेवालयः कर्णाटकराज्यस्य प्रमुखधार्मिककेन्द्रम् इति प्रसिद्धम् अस्ति । अत्र भक्ताः जातिमतवर्गभेदभावं त्यक्त्वा प्रतिदिनम् आगच्छन्ति । श्रीसिद्धलिङ्गेश्वरस्वामी पञ्चदशशतकस्य तत्वज्ञानी प्रवचनकारः योगपुरुषः च आसीत् । एतस्य जन्म चामराजनगरस्य समीपे हरदळळ्ळिग्रामे १४७० तमे वर्षे अभवत् । एषः सञ्चरन् चमत्कारान् प्रदर्शयन् अत्र आगतः । यडियूरुसमीपे कग्गेरेस्थाने द्वादशवर्षाणि यावत् तपः कृत्वा सिद्धिं प्राप्तवान् । तपसः आचरणकाले तस्य शिरसि पक्षिणः नीडं रचितवन्तः । कपिला नाम गौः क्षीरं प्रस्रावयति स्म । सर्पाः तस्य शरीरे सञ्चरन्ति स्म । एषः बहुकालं शिवयोगे स्थितः आसीत् । अतः एव एतं तोण्टद सिद्धलिङ्गेश्वरः इति वदन्ति । १४८० तमे वर्षे तस्य समाधेः उपरि एकं देवस्थानं निर्मितम् अस्ति । अधुना एतत् पवित्रस्थानम् । सोमवासरे बहुजनाः अत्र आगच्छन्ति । भोजनवासादिव्यवस्था अस्ति ।

नोणविकेरे (तिपटूरु)[सम्पादयतु]

अत्र स्थितः ब्याटरायस्वामिदेवालयः सहस्रवर्षप्राचीनः मृकण्डुमुनिना स्थापितः अस्ति । मृकण्डुमुनेः तपोभङ्गं कर्तुं राक्षसाः मृगरुपेण यदा आगताः तदा श्रीमहाविष्णुः अश्वारुढः तान् घातितवान् । अतः एव विष्णोः ब्याटरायस्वामीति नाम अस्ति । श्रीहरिः अत्र पञ्चपादपरिमित्तोन्नतः चतुर्भुजधारी अस्ति ।

  • मार्गः- तुमकूरुतः ५८ कि.मी
  • बाणसन्द्र रेलनिस्थानतः १२ कि.मी
  • वाहनमार्गः - बीदर- मैसूरु राजमार्गः

मधुगिरि[सम्पादयतु]

एकशिलानगरम् इति प्रसिद्धम् अस्ति । पर्वतप्रदेशे (२३८९ पाद) सप्तावरणात्मकं दुर्गम् अस्ति । पर्वतारोहणं कष्टसाध्यम् अस्ति । अयं पर्वतः एशियाखण्डे एव प्रथमः। विध्वे द्वितीयः उन्नतः प्रदेशः। अत्र उद्भवलिङ्गरुपी मल्लेश्वरदेवालयः अस्ति । श्रीवेङ्कटरमणस्य देवालयोऽपि आवरणे अस्ति । ग्रामाद् बहिः दण्डिनमारम्मायाः विशालं मन्दिरम् अस्ति । अत्र मङ्गलवासर- शुक्रवासरयोः विशेषपूजा भवति । देवी अत्र भयङ्करस्वरूपिणी प्रकटितवक्रदन्ता अस्ति । प्रथमं तावत् देवीम् अत्र दर्पणे विलोक्य अनन्तरं साक्षात् दर्शनम् रूढिगतम् अस्ति ।

सिद्दर बेट्ट- (कोरटगेरे)[सम्पादयतु]

दक्षिणकाशीति ख्यातः सिद्धगिरिः सुवर्णगिरिः इत्यपि नामयुक्तो अस्ति । सम्पूर्णपर्वतः गृहामयः अस्ति । अत्र सुवर्णगवि(गवि नाम गुहा इत्यर्थः) बङ्गारदगवि, बूदगवि, लक्ष्मीदेवी गद्दुगे, योगसाधनागद्दुगे सन्ति । अनेके सिध्दाः अत्र तपः आचरितवन्तः । पर्वतस्य एकस्यां गुहायां सिद्धेश्वरलिङ्गः अस्ति । अत्र पर्वते सञ्जीविनी अस्ति (रोग नाशकवनस्पतिः )। श्वासरोगः, क्षयरोगः, उदररोगाः, अत्रत्यपर्णानां खादनेन नष्टाः भवन्तीति जनानां विश्वासः अस्ति। पर्वते विश्रान्तिम् अनुभवन्ति । कर्णाटकस्य प्राक्तन- मुख्यमन्त्री श्री केङ्गल् हनुमन्तरायः अत्र आगत्य वासं कृतवान् इति विशेषविषयः ।

  • मार्गः तुमकूरुतः ३२.कि.मी
  • बेङ्गलूरुतः १०० कि.मी

वैशिष्ट्यम्[सम्पादयतु]

वीरशैवमठः सिद्धगङ्गा अस्य मण्डलकेन्द्रस्य तुमकूरुसमीपे क्यातसन्द्रे विराजते । जतिलिङ्गमतभेदैः विना अत्र ज्ञानदासोहः अन्नदासोहः विश्वादर्शौ कार्यक्रमौ । अत्रत्यः श्री शिवकुमारस्वामी चलन्नीश्वरः इत्येव प्रसिद्धः । मठस्य समीपे क्यातसन्द्रस्य तट्टे इड्लीखाद्यं प्रसिद्धम् । कुणिगल् उपमण्डलस्थितं यडियूरुसिद्धलिङ्गेश्वरक्षेत्रं विश्वप्रसिद्धं यात्रास्थानम्।

कृषिः[सम्पादयतु]

तिपटूरु-उपमण्डलं नालिकेरफलानाम् उत्पादने प्राथम्यं वहति । कृषकानां यन्त्रोद्यमिनां च समानं प्राबल्यम् अस्मिन् मण्डले अस्तीति विशेषता। तुमकूरुविश्वविद्यालयः गुब्बिनाटककम्पनी च प्रसिद्धम् एव।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तुमकूरुमण्डलम्&oldid=463942" इत्यस्माद् प्रतिप्राप्तम्