ऊरुभङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऊरुभङ्गम्  
दुर्योधनः
लेखकः भासः
सञ्चिका:Bima-kl.jpg
भीमः

उरुभङ्गम् भासेन लिखितं नाटकम्। अस्य नाटकस्य कथा महाभारतं प्रतितिष्ठति। एतत् दुःखान्तनाटकम् अस्ति। त्रयः सैनिकाः पाण्डवकौरवाणां युद्धं वर्ण्यन्ति। रणभूमौ भ्रमन्तः भीमदुर्योधनयोः युद्धं पश्यन्ति। यदा भीमः पतितः दुर्योधनः भीमं हन्तुम् उद्युक्तः भवति । परं भीमः नियमान् भित्त्वा दुर्योधनस्य ऊरुं भञ्जयति। बलरामः भीमाय क्रुध्यति परं दुर्योधनः तं स्थिरीकरोति। सः भीमम् क्षाम्यति।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऊरुभङ्गम्&oldid=481458" इत्यस्माद् प्रतिप्राप्तम्