कुङ्कुमम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुङ्कुमम्
कुङ्कुमम्

कुङ्कुमम् एकः वर्णः अस्ति। हरिद्राखण्डमूलेन पूजार्थं तिलकार्थं च उपयुज्यमाणः रक्तवर्णस्य चूर्णस्य अपि कुङ्कुमम् इति व्यवहारः । अस्मिन् हर्द्राखण्डः निबूफलरसः, गोघुतं च भवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=कुङ्कुमम्&oldid=479076" इत्यस्माद् प्रतिप्राप्तम्