करम्भः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

करम्भः कश्चन धान्यविशेषः अस्ति । करम्भः तृणविभेदात् लभते । मनुष्याः अश्वान् कुक्कुटान् च करम्भं भोजयन्ति । मनुष्याः अपि करम्भपायसं भक्षयन्ति। शुष्ककरम्भतृणं पशूणां शयनार्थं प्रसार्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

करम्भः

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=करम्भः&oldid=409129" इत्यस्माद् प्रतिप्राप्तम्