तवाङ्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तवाङ्गजनपदम् (Tawang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तवाङ्गनगरम्

तवाङ्गजनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये तवाङ्गजनपदम्
अरुणाचलप्रदेशराज्ये तवाङ्गजनपदम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total २,०८५ km
Population
 (२००१)
 • Total ४९,९५०
Website http://westkameng.nic.in/

भौगोलिकम्[सम्पादयतु]

पूर्वकमेङ्गमण्डलस्य विस्तारः २०८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् जनपदम् परितः पश्चिमकामेङ्गजनपदम्, भूटान, तिब्बत च सन्ति । अस्मिन् मण्डले कमेङ्ग नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डलस्य जनसङ्ख्या ४९९५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-७०१ अस्ति । अत्र साक्षरता ६०.६१ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

१.तवाङ्ग

२.लुम्ला

३.जञ्ग्

वीक्षणीयस्थलानि[सम्पादयतु]

तवाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि तवाङ्ग मठायतन, सेला पास् इति।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तवाङ्गमण्डलम्&oldid=464125" इत्यस्माद् प्रतिप्राप्तम्