कृष्णहरिणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कृष्णहरिणः

अस्माकं देशे चतुर्विधाः हरिणाः दृश्यन्ते । ते च चिङ्काराहरिणाः, कृष्णवर्णीयाः कृष्णमृगः, चतुर्भिः शृङ्गैः युक्ताः चौसिङ्घानामकाः हरिणाः नीलवर्णयुक्ताः ‘नीलगाय’ नामकाः हरिणाः च । एतेषु हरिणेषु कृष्णहरिणाः तावत् सन्दुरतमाः । एतज्जातीयानां हरिणानां शरीरं श्वेत कृष्णकलकैः युक्तं सत् रमणीयं दृश्यते । हरिणानां वलयितं श्रूङ्गं तु ड्रष्ट्न् नितराम् आकर्षति । एतेषां सामान्यम् औन्नत्यं ८० सेंमी. स्यात् । भारः च ४० किलो भवेत् । एतेषां दृष्टिशक्तिः नितरां तीक्षणा । घ्रणशक्तिः श्रवणशक्तिः च तावती तीक्ष्णान भवति ।

पूर्वं समग्रे भारते ये दृश्यन्ते स्म, ते हरिणाः इदानीं क्र्वलं गुजरातराज्ये, राजस्थानराज्ये, पञ्जाबराज्ये च दृश्यन्ते । दक्षिणभारते ‘गिण्डीराष्ट्रियमृगालये’ एते द्र्ष्टुं शक्याः । १९२४ तमे वर्षे मद्रासगवर्नर् एतान् हरिणान् अत्रव्यं मृगालयं प्रति आनीत्वान् आसीत्न् । पशुषु हरिणानां धावनं सुप्रसिद्धम् । तत्रापि पादौ उन्नीय वेगवशात् वायौ सञ्चरताम् इव धावताम् तेषां सौन्दर्यं तु वर्णनातीतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कृष्णहरिणः&oldid=409169" इत्यस्माद् प्रतिप्राप्तम्