मत्स्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


  1. मत्स्यपुराणम् - वेदव्यासविरचितेषु अष्टादशपुराणेषु अन्यतमम् अस्ति ।
  2. मत्स्याः - जलचराः ।
  3. मत्स्यसाम्राज्यम् - प्राचीनकालस्य किञ्चन साम्राज्यम् अस्ति ।
  4. मत्स्यासनम् - योगासनस्य एकम् आसनम् अस्ति ।
  5. मत्स्यावतारः - भगवतः विष्णोः दशावतारेषु अन्यतमः अस्ति ।
"https://sa.wikipedia.org/w/index.php?title=मत्स्यः&oldid=388928" इत्यस्माद् प्रतिप्राप्तम्