कात्यायनस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अयं कात्यायनो नामाष्टाध्यायीवार्त्तिककारो मुनित्रयीमध्ये परिगण्यते । अनेन रचितेयं स्मृतिः विशेषतः श्राद्धाग्निहोत्रनवान्नयक्षेषु महत्त्वं आरोपयन्ती भाति । कात्यायन-स्मृति स्तावदेकोनत्रिंशत्खण्डैर्विभज्यते । तत्राग्निहोत्रविधानस्य विशेषव्याख्याऽत्यन्तं बौद्धिकी समुपलभ्यते । अग्निहोत्रखण्डे कथं यज्ञादिष्वग्निः संस्ताप्येत्, तत्र पुनः स्त्रीणां मर्यादा कियती, पुरुषेण सह स्त्रीरग्निहोत्रक्रियाविधाने भागभाग् भवितुं शक्नुयाद् वा न वेति विषये महती चर्च्चा बभूव । स्त्रीणां महत्त्वं यज्ञादिक्रियासु समधिकमस्तीति तेन स्पष्टं प्रतिपादितम् । विना स्त्रियं पुरुष एकाकी सन् काञ्चन क्रियां कर्त्तुं न शक्नुयादिति स्पष्टं भणितम् अस्ति । स्मृतावस्याम् आचार-नित्य-नौमित्तिक-श्राद्ध-त्रिकाल-सन्ध्योपासनाविधयः सुचारुतया निरुप्यन्ते । पुनश्च कात्यायनेन ब्राह्मणानां कृते तर्पण-पञ्चमहायज्ञपद्धति-षोडशसंस्कार मृतदाह-प्रायश्चित्तादीनि विधानानि सर्वथा धर्मशास्त्रानु सारेणवश्यमाचरणीयानीति स्मृतावस्यां सम्यक् निरुपितमस्ति ।

कात्यायनस्मृतौ मिलित्वा एकोनात्रिंशदध्यायाः सन्ति । तत्र प्रथमाध्याये यज्ञोपवीतनिर्माण-धारणाविधिः, द्वितीयाध्याये नित्यनैमित्तिक-श्राद्धविधिः, तृतीये स्वशाखानुसारं श्राद्धकरणम्, चतुर्थे सम्पूर्णश्राद्धविधिः, पञ्चमे वृद्धिश्राद्धादर्श श्राद्धविधानम्, षष्ठे आधानकान्नाग्निहोत्रकालौ, सप्तमे शमीगर्भाश्वत्थवर्णनम्, अरणिमन्थनक्रिया, अष्टमेऽरणिमन्थनविधिः, समिधां मानं तदाहरण-विधिश्च, नवमे सायं प्रातः अग्निहोत्रविधिः दाशमे स्नानविधिः, नदीस्वरुपम्, दन्तधापनविधिश्च, एकादशे सन्ध्योपासनाविधिः, द्वादशे तर्पणविधिः, त्रयोदशे पञ्चमहायज्ञविधिः, चतुर्दशे ब्रह्मयज्ञविधिः, पञ्चदशे पञ्चमहायज्ञानां विस्तृतविधिः, षोडशेऽतिथिविचारः, सप्तदशे श्राद्धविधिः, अष्टादशे वैवाहिकाग्निहोम-विधानम्, एकोनविंशतितमे स्त्रीधर्माः, विंशेऽध्याये सपत्नीक-यागविधिः, एकविंशे मृतदाहसंस्कारः, द्वाविंशतितमे दाहसंस्कारविधिः, त्रयोविंशे वेदेशस्थमृतानां दाहसंस्कार विधिः, चतुर्विंशोऽध्याये सूतके कर्मत्यागः षोडशे श्राद्धविधानञ्च, पञ्चविंशे नवान्नभक्षणविधिः, षड्विंशे नवयज्ञकाला, सप्तविंशे प्रायश्चित्तवर्णनम्, अष्टाविंशे उपाकर्मोत्सर्जनविधिः, एकोनत्रिंशे पिण्डश्राद्धम्, गयाश्राद्धम् आमश्राद्धं विहितम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कात्यायनस्मृतिः&oldid=480114" इत्यस्माद् प्रतिप्राप्तम्