महामनेजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महामनेजलपातःकर्णाटकस्य उत्तरकन्नडमण्डलस्य जोयिडातालूकुमध्ये मण्डलकेन्द्रकारवारतः ७५कि.मीदूरे उळविग्रामः अस्ति । ततह् आकळगविमार्गे १कि.मी.गत्वा दक्षिणभागे ४कि.मी.गम्यते देत चन्नबसवेश्वरस्य पुण्यक्षेत्रम् अस्ति। ततः तिम्मापुरमार्गे घट्टप्रदेशम् अवतीर्य शिवपुरं गत्वा १०कि.मी. पादसञ्चारः क्रियते चेत् महामनेजलपातः अस्ति । तत्र काचित् आज्ञातवनजलराशिः २५मी.प्रपाते ६०पादपरिमिते वैशाल्ये पतति । भोजनवासादिव्यवस्थाः उळवि चेन्नबसवेश्वरकुटीरे भवितुमर्हति ।

"https://sa.wikipedia.org/w/index.php?title=महामनेजलपातः&oldid=388950" इत्यस्माद् प्रतिप्राप्तम्