मोघाशा मोघकर्माणो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मोघाशा मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च एव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

अन्वयः[सम्पादयतु]

मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् एव श्रिताः (मानुषीं तनुम् आश्रितं माम् अवजानन्ति) ।

शब्दार्थः[सम्पादयतु]

मोघाशाः = व्यर्थतृष्णाः
मोघकर्माणः = व्यर्थयज्ञाः
मोघज्ञानाः = निष्फलज्ञानाः
विचेतसः = विगतविवेकाः
राक्षसीम् = राक्षससम्बन्धिनीम्
आसुरीं च एव = असुरसम्बन्धिनीम्
मोहिनीम् = व्यामोहकारिणीम्
प्रकृतिम् = स्वभावम्
श्रिताः = आस्थिताः । (मानुषीं तनुम् आश्रितं माम् अवजानन्ति)

अर्थः[सम्पादयतु]

येषां मनोरथः व्यर्थः, कर्म व्यर्थम्, ज्ञानं च व्यर्थं तादृशाः बुद्धिहीनाः, तमोगुणप्रधानाः, राक्षसानां प्रकृतिम् आश्रिताः जनाः मनुष्याकारं माम् अवलोक्य अयं साधारणः इति भावयन्तः अवमानयन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मोघाशा_मोघकर्माणो...&oldid=418730" इत्यस्माद् प्रतिप्राप्तम्