मन्थरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मन्थरा केकयदेशस्य अश्वपतेः काचित् दासी। दुन्दुभिः इति गन्धर्वस्त्रीः ब्रह्मणः शापात् कुब्जा इव जता । राजकुमार्याः कैकेय्याः दशरथेन सह विवाहानन्तरं तया सह अयोध्याम् आगतवती। असूयापरा सा कैकेयीपुत्रस्य भरतस्य राजा भवितुम् अवसराः न सन्ति इति ज्ञात्वा कैकेय्याः दुर्बोधनं कृतवती। श्रीरामस्य वनवासस्य मूलं कारणं तु एषा एव ।


"https://sa.wikipedia.org/w/index.php?title=मन्थरा&oldid=341330" इत्यस्माद् प्रतिप्राप्तम्