जलसङ्ग्वी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जलसङ्ग्वी
ग्रामः
ईश्वरमन्दिरं
Coordinates: १७°४९′५०″ उत्तरदिक् ७७°१०′२७″ पूर्वदिक् / 17.83056°उत्तरदिक् 77.17417°पूर्वदिक् / १७.८३०५६; ७७.१७४१७निर्देशाङ्कः : १७°४९′५०″ उत्तरदिक् ७७°१०′२७″ पूर्वदिक् / 17.83056°उत्तरदिक् 77.17417°पूर्वदिक् / १७.८३०५६; ७७.१७४१७
राष्ट्रम्  भारतम्
रज्यम् कर्णाटक
मण्डलम् बीदरमण्डलम्
तालुक् खोम्नबाद्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय समान्यकालमानम्)
ईश्वरमन्दिरं शिलाबालिकानां

जलसङ्ग्वी (Jalasangvi) कर्णाटक राज्यस्य उत्तरभागे विद्यमाने बीदरमण्डले अस्ति । जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादित्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः बेलूरु शिलाबालिकानां स्मारणं कारन्ति ।

मार्गः[सम्पादयतु]

हुमनाबाटतः ३० कि.मी ।
बीदरतः ६० कि.मी

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जलसङ्ग्वी&oldid=484433" इत्यस्माद् प्रतिप्राप्तम्