कालिका (नल्हाति)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालिका_(नल्हाति)
भारते सर्वत्र स्तितम् कालिका पीठा:
भारते सर्वत्र स्तितम् कालिका पीठा:

कालिका (नल्हाति) एतत् पीठं पश्चिमबङ्गालस्य बीरभूममण्डले विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः[सम्पादयतु]

नल्हातिरेलनिस्थानकतः समीपे अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्या देवी न तावती प्रसिद्धा । स्थानीयैः केवलं पूज्यते । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य पादाश्थीनि अस्मिन् स्थाने पतितानि इति ऐतिह्यम् अस्ति । अत्रत्या देवी कालिका (नल्हातेश्वरी) इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः योगेशः इति पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=कालिका_(नल्हाति)&oldid=392022" इत्यस्माद् प्रतिप्राप्तम्