उमादेवी (वृन्दावनम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उमादेवी (वृन्दावनम्)
वनम्
वनम्

उमादेवी (वृन्दावनम्) एतत् पीठं भारतस्य उत्तरप्रदेशस्य मथुरामण्डले अस्ति ।

सम्पर्कः[सम्पादयतु]

आग्रातः ५० की.मी. देहलीतः १५० की.मी. दूरे अस्ति।। समीपस्थं रेलनिस्थानकं मथुरा १२ कि.मी. दूरे अस्ति ।बस् यानानां सौकर्यम् अपि अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अस्मिन् स्थाने देव्याः अलकाः पतिताः इति ऐतिह्यम् अस्ति । अत्रत्या देवी उमा नाम्ना पूज्यते । देव्या सह स्थितः भूतेश्वरः महादेवः इति च पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=उमादेवी_(वृन्दावनम्)&oldid=392234" इत्यस्माद् प्रतिप्राप्तम्