अभयं सत्त्वसंशुद्धिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच -

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ।

अन्वयः[सम्पादयतु]

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

शब्दार्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

अर्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]