आढ्योऽभिजनवानस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आढ्यःअभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया यक्ष्ये दास्यामि मोदिष्ये इति अज्ञानविमोहिताः ॥

अन्वयः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

शब्दार्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

अर्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आढ्योऽभिजनवानस्मि...&oldid=418459" इत्यस्माद् प्रतिप्राप्तम्