आत्मसम्भाविताः स्तब्धा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आत्मसम्भाविताः स्तब्धाः धनमानमदान्विताः यजन्ते नामयज्ञैः ते दम्भेन अविधिपूर्वकम् ॥ १७ ॥

अन्वयः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

शब्दार्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

अर्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]