जम्बूफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जम्बूफलम्
Syzygium cumini
Syzygium cumini
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Myrtaceae
वंशः Syzygium
जातिः S. cumini
द्विपदनाम
Syzygium cumini
(L.) Skeels.
पर्यायपदानि
  • Eugenia cumini (L.) Druce
  • Eugenia jambolana Lam.
  • Syzygium jambolanum DC.
जम्बूफलम्
जम्बूबीजम्
जम्बूफलानां राशिः
जम्बूवृक्षः

एतत् जम्बूफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् जम्बूलम् अपि सस्यजन्यः आहारपदार्थः । इदं जम्बूफलम् आङ्ग्लभाषायां Jambul इति उच्यते । एतत् जम्बूफलम् अकृष्टपच्यम् अपि । जम्बूफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् जम्बूफलम् अपि बहुविधं भवति ।

जम्बूपर्णानि
एकस्याम् एव शाखायां पक्वानि जम्बूफलानि (कृष्णवर्णीयानि), अर्धपक्वानि जम्बूफलानि (रक्तवर्णीयानि), अपक्वानि जम्बूफलानि (हरितवर्णीयानि)
रेखाचित्रे जम्बूफलं, पुष्पं, पर्णं चापि

"https://sa.wikipedia.org/w/index.php?title=जम्बूफलम्&oldid=461044" इत्यस्माद् प्रतिप्राप्तम्