कृष्णनिम्बपत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Curry Leaf Tree

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Rosids
वर्गः Eudicots
गणः Sapindales
कुलम् Rutaceae
वंशः Murraya
जातिः M. koenigii
द्विपदनाम
Murraya koenigii
(L.) Sprengel[१]

एतत् कालशाकम् अपि भारते वर्धमानः कश्चन सस्यविशेषः । एतत् कालशाकम् अपि सस्यजन्यः आहारपदार्थः । एतत् कालशाकम् आङ्ग्लभाषायां Curry Tree इति उच्यते । अस्य सस्यशास्त्रीयं नम अस्ति Murraya koenigii इति । एतत् कालशाकं तृणकुले Rutaceae कुले अन्तर्भवति । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य कालशाकस्य उपयोगः क्रियते एव । एतत् कालशाकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य कालशाकसस्यस्य पत्रं बीजं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । सर्वस्य अपि पाकस्य व्याघरणे एतत् कालशाकम् उपयुज्यते एव ।

कालशाखपुष्पम्

आयुर्वेदस्य अनुसारम् अस्य कालशाकस्य स्वभावः[सम्पादयतु]

कालशाखफलम्
१. एतत् कालशाकं वातं वर्धयति । अतः वातप्रकृतियुक्ताः, वातजन्यैः रोगैः पीडिताः च मितेन एव उपयोगं कुर्युः ।
२. एतत् कालशाकं पित्तं कफं च हरति ।
३. एतत् कालशाकं मलसारकं, रुचिकारकं चापि ।
४. एतत् कालशाकं शोथहारकं, बलवर्धकं च ।
५. एतत् कालशाकं रक्तपित्तहरं मेध्यं चापि ।
६. विरेचनार्थम् अस्य कालशाकस्य बीजं दीयते ।
७. अजीर्णे, अतिसारे, आमदोषे, ज्वरे च अस्य कालशाकसस्यस्य पत्रम् उपयुज्यते ।
८. अस्य कालशाकस्य पत्राणि शुष्कीकृत्य सम्यक् चूर्णीकरणीयम् । तत् चूर्णं जले संस्थाप्य सम्यक् क्वथनीयम् । अनन्तरं शोधनेन प्राप्तं जलं ज्वरावसरे दातव्यम् । तेन मूत्रप्रवृत्तिः, स्वेदप्रवृत्तिः भवति । (भावप्रकाशे अस्ति)
९. अस्य कालशाकस्य पत्राणि रात्रौ जले संस्थाप्य प्रातः शोधनीयम् । तदा प्राप्तं जलम् अजीर्णे, अतिसारे च उपयोक्तुं शक्यते । (भावप्रकाशे अस्ति)
१०. अस्य कालशाकस्य पत्राणि नारिकेलतैले संस्थाप्य सम्यक् क्वथनीयम् । अनन्तरं तस्य तैलस्य शिरसि लेपनेन केशविगलनं निवारितं भवति ।
११. प्रतिदिनं प्रातः एकं पत्रम् इव मासं यावत् अस्य कालशाकस्य पत्रस्य सेवनेन श्वेतकेशाः निवारिताः भवन्ति ।
१२. एतत् कालशाकपत्रं शुष्कीकृत्य चूर्णीकृत्य दोसया, रोटिकया सह अन्नेन सह च सेवितुं शक्यते ।
१३. अस्य कालशाकसस्यस्य त्वक् अपि औषधगुणैः युक्तम् अस्ति । अस्य सेवनेन उदरसम्बद्धाः रोगाः, मानसिकसमस्याः, चर्मरोगाः च निवारिताः भवन्ति ।
१४. अस्य पत्राणि धेनुभ्यः आहारेण सह दीयते चेत् तासां गर्भधारणार्थम् अपि उपयोगाय भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Murraya koenigii information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-11. 
"https://sa.wikipedia.org/w/index.php?title=कृष्णनिम्बपत्रम्&oldid=395473" इत्यस्माद् प्रतिप्राप्तम्