कूष्माण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Winter Melon
Nearly mature winter melon
Nearly mature winter melon
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
उपकुलम् Cucurbitoideae
ट्राइबस् Benincaseae
सब्-ट्रैबस् Benincasinae
वंशः Benincasa
Savi
जातिः B. hispida
द्विपदनाम
Benincasa hispida
Thunb.
पर्यायपदानि
कूष्माण्डबीजानि

एतत् कूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् कूष्माण्डम् आङ्ग्लभाषायां Winter melon अथवा Ash Gourd इति उच्यते । एतत् कूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते । अनेन कूष्माण्डेन "पेठा" नामकं मधुरखाद्यम् अपि निर्मीयते ।

कूष्माण्डस्य सूपः
"https://sa.wikipedia.org/w/index.php?title=कूष्माण्डम्&oldid=482752" इत्यस्माद् प्रतिप्राप्तम्