फ्रेडरिक क्यास्पर् वुल्फ्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

(कालः – १८. ०१. १७३३ तः २२. ०२. १७९४)

फ्रेडरिक क्यास्पर् वुल्फ्
Caspar Friedrch Wolff, a silhouette by F. Anting (1784), one of the two known portraits of Wolff
जननम् 18 January 1733
Berlin, Brandenburg
मरणम् 22 February 1794
देशीयता German
कार्यक्षेत्राणि physiology
मातृसंस्थाः University of Halle
विषयेषु प्रसिद्धः embryology
हस्ताक्षरम्


अयं फ्रेडरिक क्यास्पर् वुल्फ् (Friedrich Casper Wolff) आधुनिकस्य भ्रूणविज्ञानस्य संस्थापकः । एषः १७३३ तमे वर्षे जनवरिमासस्य १८ दिनाङ्के जर्मन्-देशस्य बर्लिन्-नगरे जन्म प्राप्नोत् । अस्य पिता सौचिकः आसीत् । तथापि सः वैद्यविज्ञानस्य अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । १७५९ तमे वर्षे २१ वर्षीयः अयं फ्रेडरिक क्यास्पर् वुल्फ् ७ वर्षाणां कालावधेः युद्धे शस्त्रचिकित्सकः आसीत् । तदवसरे सः जीविनां वर्धनस्य विषये क्रान्तिकारकं किञ्चित् पुस्तकं प्राकाशयत् । तस्मिन् पुस्तके तेन भ्रूणविषये यत् लिखितं तत् समकालीनाः विज्ञानिनः न अङ्गीकृतवन्तः । तदनन्तरं सः रष्यादेशस्य चक्रवर्तिन्याः द्वितीय–क्याभरीनायाः आमन्त्रणं पुरस्कृत्य तत्र गत्वा सैण्ट् पीटर्स् बर्ग् नामके प्रदेशे विद्यमानां विज्ञानसंस्थां प्राध्यापकरूपेण प्राविशत् ।


एषः फ्रेडरिक क्यास्पर् वुल्फ् “सामान्यैः अङ्गांशैः एव विशिष्टानि अङ्गानि निर्मितानि भवन्ति” इति प्रत्यपादयत् । तदर्थं विशिष्टानि तर्कबद्धानि उदाहरणानि अपि प्रादर्शयत् । “सर्वस्य अपि सस्यस्य अङ्कुरे सामान्याः एव अङ्गांशाः भवन्ति । अग्रे तेषु अङ्गांशेषु केचन अङ्गांशाः पुष्पाणि भवन्ति, केचन पर्णानि भवन्ति, अन्ये केचन सस्यस्य अन्यानि अङ्गानि भवन्ति । तत् पूर्वम् एव अङ्कुरस्थितौ न ज्ञायते । एवम् एव सर्वेषु अपि प्राणिषु प्रचलति" इति अयं फ्रेडरिक् क्यास्पर् वुल्फ् प्रत्यपादयत् । सः जीवनस्य अन्तिमे काले दृष्टिदोषेण पीडितः अभवत् । १७९४ तमे वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के इदानीन्तने लेनिन् ग्र्याड् प्रदेशे दिवं गतः । तेन फ्रेडरिक क्यास्पर् वुल्फेन कृतानि संशोधनानि अद्यापि वैद्यजगतः मार्गदर्शकाणि सन्ति । भ्रूणे मूत्रकोशस्य उदयस्य विषयं सः विस्तरेण विवृतवान् आसीत् । तदर्थम् इदानीम् अपि तस्य अङ्गस्य नाम "वुल्फ्” इत्येव उच्यते ।

"