पितॄणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

तृतीयतः मनुष्यस्य व्यक्तिगत-अस्तित्वस्य कारणं पितृ-पितामह-प्रपितामहादिपरम्परा अज्ञातातीतपर्यन्तं गच्छति इति तु स्पष्टमेव । तैः पुरुषैः पुत्रान् उत्पाद्य वंशविस्तारः कृतः अत एव अद्यतनानां स्थितिः एतदपि अवश्यं कृतज्ञताबुध्द्या स्मर्तव्यं मनुजैः । एवं पूर्वपुरुषैः प्रवर्तितस्य वंशस्य सातत्यं विश्वकल्याणार्थम् अबाधं रक्षितुम् उत्तरदायित्वम् ऋणरुपेण मनुष्यस्य उपरि वर्तते । पुत्रान् उत्पाद्य वंशसातत्यं संसाध्य ऋणस्य अस्य शुध्दिः भवति इति उपदिष्टं शास्त्रकारैः ।

"https://sa.wikipedia.org/w/index.php?title=पितॄणम्&oldid=410434" इत्यस्माद् प्रतिप्राप्तम्