ल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ल् कारः
उच्चारणम्

अस्य उच्चारणस्थानं दन्ताः सन्ति । अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः अवर्गीयव्यञ्जनस्य तृतीयः वर्णः ।एषः अल्पप्राणवर्णः। व्यञ्जनेषु अष्टविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"लृतुलसानां दन्ताः "-सि० कौ०

नानार्थाः[सम्पादयतु]

"लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ।लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः। लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः सान्त्वनेऽपि च" - एकाक्षरकोशः

  1. इन्द्रः
  2. दीप्तिः
  3. भूमिः
  4. दानम्
  5. वायुः
  6. श्लेषः
  7. लवणम्
  8. प्रलयः
  9. भयम्
  10. आश्रयः
  11. साधनम्
  12. मनः
  13. वरुणः
  14. सान्त्वनम्
  15. तर्पणम्
  16. चन्द्रः
  17. (छन्दसि्) लघुवर्णः
  18. (व्याकरणे)लकारः
    - लट् , लिट्, लृट्, लुट्, लोट्, लङ्, आशीर्लिङ्, विधिलिङ्, लुङ्, लृङ् एते लकाराः " लः कर्मणि भावे चाकर्मकेभ्यः" पा सू ३-४-६९
"https://sa.wikipedia.org/w/index.php?title=ल्&oldid=367913" इत्यस्माद् प्रतिप्राप्तम्