वृषभदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


वृषभदेवः एकः वैयाकरणः विद्यते । भर्तृहरेः वाक्यपदीयस्य प्रथमकाण्डद्वयस्य उपरि एतेन स्वोपज्ञवृत्तिः लिखिता । एतस्य पितुः नाम श्रीदेवयशः इति । राज्ञः विष्णुगुप्तस्य आस्थाने एषः आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वृषभदेवः&oldid=409716" इत्यस्माद् प्रतिप्राप्तम्