हारङ्गिजलबन्धः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हारङ्गिजलबन्धः

पीठिका[सम्पादयतु]

अयं हारङ्गिजलबन्धः कावेरिनद्यां निर्मितः । एषः जलबन्धः कोडगुमण्डलस्य कुशालनगरतः ९कि.मी.दूरे क्रि.श.१९८२तमे वर्षे निर्मितः। अस्य जलबन्धस्य दैर्घ्यं २८५८.६५पादपमितम् औन्नत्यं १७८पादमितम् । १५९च.कि.मी.विस्तीर्णः अयं जलबन्धः १६०००० प्रहलकृषिक्षेत्रं सफलीकरोति ।


"https://sa.wikipedia.org/w/index.php?title=हारङ्गिजलबन्धः&oldid=369409" इत्यस्माद् प्रतिप्राप्तम्