पश्यन्तीवाक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रपंचं
प्रपंचं
प्रपंचं

पश्यति सर्वं प्रपंचं स्वस्मिन् या सा पश्यन्ती । अथवा परया दृश्यते या सा पश्यन्ती । यतो हि पश्यन्तीवाक् समस्तप्रपंचस्य मूलम् , एवं च परावाचः प्रथमविवर्त्तः ।

पश्यन्ती नाम जननीति नटनानन्देन लिखितमस्ति । पश्यन्ती संवित्रूपा शब्दब्रह्ममयेति ब्रह्मतत्त्वं शब्दात् पारमार्थिकान्तं भिद्यते । विवर्त्तदशायां तु बैखर्यात्मना भेद इति हेलाराजेन प्रतिपादितम् । प्रतिसंहृतक्रमा, सत्यप्यभेदे, समाविष्टक्रमशक्तिः पश्यन्ती । सा चला च अचला च । प्रतिलब्धा समाधाना च । आवृत्ता विशुध्दा च सन्निविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च , परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरिमाणभेदेति वाक्यपदीयस्य हरिवृत्तौ वर्णितमस्ति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रुपा वाक् सा पश्यन्तीति रघुनाथशर्मणा प्रतिपादितम् । मूलाधारतः नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं मनोविषयः पश्यन्तीति लघुमंजूषायां नागेशेन लिखतमस्ति ।

पश्यन्ती तु लोकव्यवहारातीता, योगिनां तु तत्रापि प्रकृति- प्रत्यय- विभागावगतिरस्ति, परायां तु नेति उद्दयोते नागेशेन वर्णितम् । सामान्यस्पन्दप्रकाशरुपिणी नादतत्त्वात्मिका अध्यात्ममूलाधारादिनाभ्यन्तम् अभिव्यज्यमाना पश्यन्ती । एवं च सामान्यज्ञानात्मकत्वात् पश्यन्ती सेति पद्मपादाचार्येण प्रतिपादितम् । इयं पश्यन्तीवाक् वागर्थविव संपृक्तौ पार्वतीपरमेश्वरौ इत्यत्र पार्वतीरुपा भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पश्यन्तीवाक्&oldid=409402" इत्यस्माद् प्रतिप्राप्तम्