प्रसादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



प्रसिध्दार्थपदवत्त्वं प्रसादः (Prasada) । यत्र पदानि झटित्यर्थसमर्पकानि भवन्ति तत्र प्रसादो गुणो भवति । वामनस्तु बन्धशैथिल्यं प्रसादः इति स चौजोगुणमिश्रितो भवेदिति च व्याचख्यौ । यथा –

प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपति स्स्वयम् ।
येनास्य लोचने फुल्लपुण्डरीकमनोहरे ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रसादः&oldid=419270" इत्यस्माद् प्रतिप्राप्तम्