माधुर्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



वाक्ये पृथक्पदता माधुर्यम् (Madhuryam) उच्यते । दीर्घसमासविरहितानां सरसानां पदानां रचना यत्र वर्तते तत्र माधुर्यं भवति । सरसपदत्वं माधुर्यमिति दण्डी व्याचख्यौ । यथा –

यशश्श्रियः काकतिभूपतेर्दिशां
नितम्बबिम्बेषु दुकूलरीतयः ।
उरोजयो मौक्तिकहारविभ्रमा
श्शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=माधुर्यम्&oldid=419324" इत्यस्माद् प्रतिप्राप्तम्