सौकुमार्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सुकुमाराक्षरप्रायं सौकुमार्यमुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । अनिष्ठुराक्षरप्रायं सौकुमार्यमिति दण्डिनो मतम् । अर्थगतमपारुष्यमपि सौकुमार्यमेव । यथा –

अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
नगरे कालतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सौकुमार्यम्&oldid=419461" इत्यस्माद् प्रतिप्राप्तम्