त्रयोदशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं मासस्य त्रयोदशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च त्रयोदशं दिनं त्रयोदशी तिथिः भवति । अमावास्यायाः अनन्तरं या त्रयोदशी आगच्छति तस्याः शुक्लपक्षस्य त्रयोदशी इति, पूर्णिमायाः अनन्तरं या त्रयोदशी आगच्छति तस्य कृष्ण्पक्षस्य त्रयोदशी इति कथयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=त्रयोदशी&oldid=395418" इत्यस्माद् प्रतिप्राप्तम्