अल्लमप्रभु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयेतिहासे द्वादशशतककाले कर्णाटकप्रदेशे महत्वपूर्णपरिवर्तनं शरणक्रान्तिरुपं प्रसिध्दम् अभवत् । अल्लमप्रभुः, अक्कमहादेवी, बसवेश्वरः, सिध्दरामः, हरणय्यः चेन्नय्यः इत्यादयः सहस्रशः शिवशरणाः वचन रचनया सदाचारेण च प्रसिध्दाः आसन्। तेषु महामहिमः अल्लमप्रभुः साक्षात्परशिवस्वरुपः आसीत् । बसवेश्वरेण स्थापिते अनुभवमण्डपे अल्लमप्रभुः अध्यक्षः आसीत् ।अल्लमप्रभुजयन्तीं युगादिसमये सर्वत्र आचरन्ति ।

चरितम्[सम्पादयतु]

अल्लमप्रभोः चरितस्य चामरसकवेः प्रभुलिङ्गलीलामहाकव्ये, हरिहरकवेः प्रभुदेवररगळॆ काव्ये च विवरणानि मिलन्ति । अल्लमप्रभुः बनवासीसमीपे "बळ्ळिगावेग्रामे" जन्म प्राप्तवान् । अस्य पिता "निरहङ्कारः" माता च "सुज्ञानि" । बाल्ये एव अल्लमः अतीव विशिष्ट चमत्कारं कृतवान् । एकदा परशिवस्य सभायां पार्वतीदेवी लोके सर्वे मायावशे सन्ति इत्यवदत् । तदा शिवः अल्लमः इति मायातीतः अस्ति इत्युक्तवान् सः ज्ञानी महामहिमः इति च उक्तवान् । तदा पार्वतीदेवी तामसीशक्तिं भूमिं प्रेषयित्वा अल्लमप्रभुं जित्वा प्रदर्शयामि इति अवदत् । पार्वत्याः तामसी शक्तिः मायारुपेण भूमौ जन्म प्राप्तवती । ममकार मोहिनी दम्पत्योः सुता माया नर्तनकलां ज्ञातवती । अल्लमः मृदङ्गवादको भूत्वा तद्देशम् आगतवान् । मायादेव्याः नर्तनस्य अल्लमप्रभोः मृदङ्गवादनं योजितम् । अन्ते अल्लमः मृदङ्गं स्फोटयित्वा गतवान् । मायादेवी तम् अन्विष्यन्ती सर्वत्र गता अल्लमप्रभुः कुत्रापि नासीत् । अन्ते माया पराजिता भूत्वा कैलासम् आगच्छति । शिवः अहमेव भूमौ अल्लमरुपेण वसन्नस्मि इत्युक्तवान् । अल्लमप्रभुः शिवशरणानां परीक्षां कुर्वन् सर्वत्र गतवान् । दाने अहं सर्वश्रेष्ठ इति ज्ञातवन्तं बसवेश्वरं भोजनकार्येणा अहङ्काररहितमकरोत् । सिध्दरामः शरणः देवालयनिर्माणे रतः अभिमानी च आसीत् । तम् ओडु इति कथयन् निराकारः सन् अभिमानं दूरिकृतवान् । अक्कमहादेवी अपि शून्यसिंहासनाधीश्वरं अल्लमप्रभुं दृष्टुं अनुभवमण्डपं आगतवती । अल्लमप्रभुः परीक्षां कृत्वा तस्याः विशेष भक्तिं स्पष्टं कारितवान् । एवमेव भारतयात्रां कृत्वा अल्लमप्रभुः सत्यदर्शनं कृतवान् । अन्ते च कदलीवने अहभ्यः अभवत् । अल्लमप्रभुः ‘गुहेश्वर’ अङ्कितेन अनेकानि सुन्दराणि महत्वपूर्णानि वचनानि रचितवान् वचनानि ज्ञानविषयकानि उपदेशवचनानि अतीव मनोज्ञानि तत्त्वयुक्तानि सन्तिं । उदाहरणार्थं “ होन्नुमाये येम्बरु होन्नु मायेयल्ल । हेण्णु मायेयेम्बरु हेण्णुमायेयल्ल मण्णुमायेयेम्बरु मण्णुमायेयल्ल । मनद मुन्दण आशेये माये काणा गुहेश्वर । (स्वर्णं मायेति वदति, स्वर्णं न माया वनिता मायेति वदति, वनिता न माया मृत्तिका मायति वदति मृत्तिका न माया । मनसि स्थितैकाशा मायावलोक गुहेश्वर ।

काचनकानिवचनानि[सम्पादयतु]

वेदवेम्बुदु ओदिनमातु, शास्त्रवेम्बुदु सन्तेय सुद्दि, मातु एम्बुदु ज्योतिर्लिङ्ग तन्न तानरिदोडे तुदियल्लि तत्वनोडा’ पुण्यपाप बेरे एरडु सेरि ओडलायितु, हरनोळगण प्रकृति स्वभावगळु हरभावदिच्छेत्रे तोरुववु ‘विनर्ग नीने गुरुवल्लवे’ ‘मर्त्यलोकद जनरु देगुलदोळगोन्दु देवरमाडिदडे आनु बेरगादेनु ’ (वेद इत्येषा पठनभाषा, शास्त्रमित्येषा विक्रयवार्ता, वचनमित्येतत् ज्योतिर्लिङ्गम्, स्वयमात्मानं वेत्ति चेत् अन्ते तत्त्वमालोक, पुण्यपापयोर्भिन्नयोः सङ्गमेन उदरमापन्नम् हरस्यान्तः प्रकृति स्वभावा हरभावेच्छैव दृश्यते ) (निसर्ण त्वमेव गुरुः खलु तावत्’) ‘मर्त्यलोकजना देवालयन्तः देवं निर्मातीति चकितौऽहमभवम्’ ) आत्मज्ञानबेधकः शरणानां मार्गदर्शकः वचनकर्ता अल्लमप्रभुः अद्वितीयः गुरुणां गुरुः च आसीत् । तस्योपदेशाः अपि मार्गिकाः तत्वयुक्ताः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

कर्नटक
कर्नटक
कर्नटक
"https://sa.wikipedia.org/w/index.php?title=अल्लमप्रभु&oldid=481424" इत्यस्माद् प्रतिप्राप्तम्