भूपेन हाजरिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भुपेन हज़ारिका
অসম ৰত্ন ড.ভূপেন হাজৰিকা
व्यैक्तिकतथ्यानि
जन्मनाम भुपेन हज़ारिकेका
मूलतः भारतीयः
सङ्गीतविद्या चलच्चित्रसङ्गीतम् (नेपथ्यगायकः), भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श.१९४३ तः२०१०।



भारतदेशस्य ईशान्यभागतः आगतः सर्वप्रथमः ख्यातः सङ्गीतकारः, गायकः निदेशकः, कविः, पत्रकर्ता, गीतरचनकारः, चलच्चित्रनिर्मापकः भुपेन हज़ारिका Listeni//। स्वस्य अनुपमकृतिं "गङ्गा बहती हैं क्यों " इति गीतं गीत्वा समग्रे देशे परिचितः अभवत् । अस्मामीभाषायां स्वनिर्मितस्य " एरा बातर सुर " इति चलच्चित्रस्य स्वरसंयोजनं स्वयं कृतवान् । तस्य ४०वर्षाणां दाम्पत्यजीवनस्य सहधर्मिण्याः कल्पना लज्मी इत्यस्याः ' रुडली ', ' एक् पल् ', ' दर्मियान् ', 'दमन् ', इति चलच्चित्राणाम् अपि च सायि पराञ्जपे इत्यस्य ' पपिया ', 'साज़् ', ' मिल् गये मञ्झिल् मुझे ', एम्.एफ्.हुसेनस्य 'गजगामिनी ' इत्यादीनां हिन्दीभाषाचलच्चित्राणां गीतानि भुपेन हज़ारिकावर्यस्य स्वरमाधुरेण रञ्जितानि ।

बाल्यं शिक्षा च[सम्पादयतु]

भुपेन हज़ारिका क्रि.श.१९६२तमे वर्षे अस्सामराज्यस्य सादिया इति ग्रामे अजायत । अस्य पिता नीलकान्त हज़ारिका माता शान्तिप्रिया हज़ारिका च । गौहातिनगरे प्राथमिकीं शिक्षां सम्पूरितवान् । क्रि.श. १९४२तमे वर्षे 'काटन् कालेज् ' महाविद्यालये इण्टर्मीडियेट् परीक्षाम् उत्तीर्णवान् । अग्रे बनारस हिन्दुविश्वविद्यालयतः क्रि.श. १९४४तमे वर्षे स्नातकपदवीं प्राप्तवान् । क्रि.श. १९४६तमे वर्षे रज्यशास्त्रे स्नातकोत्तरपदमीम् आप्तवान् । क्रि.श. १९५२तमे वर्षे अमेरिकस्य न्यूयार्कनगस्य कोलम्बिया विश्वविद्यालयतः लिस्ले फेलोशिप् सहितं पि.एच्.डि.पदवीम् अलभत । अस्य शोधप्रबन्धस्य विषयः Proposals for Preparing India's Basic Education to Use Audio-Visual Techniques in Adult Education" इति । उपसहस्रगीतानि रचयित्वा तानि सङ्गीतेन निबद्धवान् । अनेकानि अस्सामी चलच्चित्राणि निर्मीय निदेशितवान् । 'शकुन्तला'(क्रि.श. १९६०),'प्रतिध्वनि,'(क्रि.श. १९६४)'लोटि घोटि,'(क्रि.श. १९६७) अस्मामीचलच्चित्रार्थं राष्ट्रपतिपदकपुरस्कारः प्राप्तः । इण्डियन् पीपल्स् थियेटर् मूव् मेण्ट् इति संस्थया सह कार्यं कर्तुं मुम्बैनगरम् आगतवान् । तत्र प्रसिद्धस्य रङ्गकर्तुः सलिलचौदर्याः, बलराज् सहान्याः च परिचयः अभावत् ।

वैवाहिकजीवनम्[सम्पादयतु]

ड.भुपेन हज़ारिका केनडा देशस्य प्रियंवदा पाटिल् इति कन्यां परिणीतवान् । दाम्पत्यफलरूपेण पुत्रजनम् अभवत् यस्य तेझ् हझारिका इति नाम । एषः न्यूयार्क नगरे वासं करोति । १३वर्षाणां पश्चात् भुपेन हज़ारिका प्रियंवदया सह सम्बन्धं परित्यज्य कल्पना लाज्मि इत्यनया सह विवाहं विना निवसति ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • क्रि.श.१९७५तमे वर्षे २३तमी राष्ट्रीया फिलं फेर प्रशास्तिः । चमेलि मेम् साब् इति चलच्चित्रस्य गीतार्थम् ।
  • क्रि.श.१९९३तमे वर्षे रुडाली चलच्चित्रस्य अन्ताराष्ट्रियवलये एशिया फिसिपिक् चलच्चित्रस्य प्रथमभारतीयसङ्गीतनिदेशकः इति पुरस्कारः ।
  • क्रि.श. १९७९तमे वर्षे अत्युत्तमप्रदर्शनकला इति आल् इण्दियन् क्रिकेट् असोसियेषन् प्रशस्तिः ।
  • क्रि.श. २००१तमे वर्षे पद्मभूषणप्रशस्तिः
  • क्रि.श. १९९३तमे वर्षे अस्सां साहित्यसभायाः अध्यक्षस्थानगौरवम् ।
  • क्रि.श. १९९२तमे वर्षे बाबा साहेब फाल्केप्रशस्तिः
  • क्रि.श. २००९तमे वर्षे 'असोम् रत्न प्रशस्तिः ।
  • क्रि.श. २००९तमे वर्षे सङ्गीतनाटक अकाडेमी प्रशस्तिः ।

विशिष्टा सङ्गीतशैली[सम्पादयतु]

बाल्ये एव सङ्गीतासक्तः भुपेन हज़ारिका हिन्दी, अस्सामी, बङ्गाली भाषानां चलच्चित्रस्य सङ्गीतसंयोजनं कृतवान् । अस्य माता एव सङ्गीतस्य प्राथमिकगुरुः । अस्स्मामस्य वनवासिनां गीतानि शृण्वन् गायन् सन्तोषेण बाल्यं यापितवान् । अतः अस्य भुपेनस्य सङ्गीते अस्मामस्य जानपदभाषायाः मूलसौन्दर्यं शोभते । भुपेनस्य वृत्त्यारम्भः क्रि.श. १९३९तमे वर्षे लोकार्पितस्य " इन्द्रा मलति " इति अस्सामीभाषायाः चलच्चित्रस्य स्वरसंयोजनेन अभवत् । अस्य द्वीतचित्रस्य " बिस्व बिजोय् नो जवान् " इति चलच्चित्रस्य गानैः रसिकानां मनांसि तर्पितवान् । अस्य गीतानां गानाम् एव अस्य वृत्तिजीवने नवपरिवर्तनम् आनयत् । भुपेनः परिशुद्धः ग्रामीणप्रतिभायुतः । ग्रामपरिसरः जानपदीयसन्निवेशाः च अस्य सङ्गीतवृत्तौ प्रेरणादायकाः अभवन् । भोपालिरागः अस्य अतीवप्रियरागः । अरुणाचलप्रदेशे वर्णचित्राणाम् आरम्बस्य कारणिकः भूपेनः एव । क्रि.श. १९७७तमे वर्षे प्रदर्शितस्य " मेरा धर्म मेरि मा " इति चलच्चित्रस्य सङ्गीतसंयोजनम् अति विशिष्टतया कृतवान् । एक पल इति चलच्चित्रस्य गानार्थम् अनेकाः प्रशस्तयः आगताः । " " रुडालि ' इति चलच्चित्रस्य गीतानां लोकप्रियतायाः कारणेण भुपेनं प्रतिगृहं वार्तासोतः अभवत् । अनेन चलच्चित्रेण विविधक्षेत्राणां बिभिन्नप्रशस्तयः सम्पादिताः । प्रायः ३६अस्सामीभाषाचलच्चित्राणां गीतानि रचयित्वा स्वरसंयोजनं कृतवान् । "जिबन त्रिष्ण ", " जोसकिर् अलो ", " माहित् बन्धुरे ", " करि ओ कोमन् ", "ए खाने पिञ्चार् ", " दम्पती " इत्यादीनां बङ्गालीभाषाचलच्चित्राणां गीतानि अपि सङ्गीतस्वरेण निबद्धवान् । महात्मा गाधेः प्रियगीतस्य " वैष्णव जन तो.. " इत्यस्य स्वरसंयोजनं गानं च भुपेन हज़ारिकावर्यः कृतवान् । एतत् गीतं " गन्धि टु हिट्लर् " इति चलच्चित्रार्थं कृतम् । एतत् एव अस्य महागायकस्य अन्तिमं कार्यम् अभवत् ।

नित्यनूतनगीतानि[सम्पादयतु]

डा.भुपेन हज़ारिकावर्यस्य कण्ठश्रियः नित्यनूतन कानिचन गीतानि ।

  • दिल् हूं हूं करे..... (रुडली)
  • ज़रा दीरे ज़र धीमे... (एक पल्)
  • नैनों मे दर्पन् है...... (आरूप्)
  • मोय् एति ज्ज् बोर् (स्वस्य)
  • गङ्गा बेह्ति हो क्यों..... (स्वस्य)

चरमयात्रा[सम्पादयतु]

प्रतिष्ठितदादासहेब फाल्केप्रशस्तिभाजनं ज्येष्ठः सङ्गीतनिदेशकः गायकः डा.भुपेन हज़ारिका मुम्बैनगरस्य कोकिलाबेहन धीरुभायी अम्बानी चिकित्सालये चिकित्सां प्राप्नोति स्म । शरीरस्य बह्वङ्गवैफल्येन बाधितः असीत् । ८५वर्षीयः भुपेनः क्रि.श. २०११तमे वर्षे नवेम्बरमासस्य पञ्चमे दिने इहलोकयात्रां समापितवान् । ईशान्यभारतस्य सङ्गीतप्रतिनिधे भुपेनस्य आत्मनः श्रन्धाजलिं दातुं द्विलक्षाधिकाः तस्य सङ्गीतप्रियाः सम्मिलिताः । अमेरिकातः अगत्य अन्त्यक्रिया विध्युक्तरीत्या कृता । राज्यस्य अन्त्येष्ठ्यां भागं गृहित्वा गौरवार्थम् एकदिनस्य सर्वकारीयविरामम् उद्घुष्टवान् । सर्वकारीयसकलगौर्वेन अन्तिमयात्रा सम्पन्ना ।

"https://sa.wikipedia.org/w/index.php?title=भूपेन_हाजरिका&oldid=477278" इत्यस्माद् प्रतिप्राप्तम्