भुजगशिशुभृताछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भुजगशशिभृताछन्दः इत्यस्मात् पुनर्निर्दिष्टम्)


भुजगशशिभृता।

भुजगशिशुभृता नौ म:। –केदारभट्टकृत वृत्तरत्नाकर:३.२२

प्रतिचरणम् अक्षरसङ्ख्या ९

।।। ।।। ऽऽऽ

न न म।

यति: सप्तभि: द्वाभ्यां च।

उदाहरणम् - ग्लपनमति यदा धर्मे बहुबलमथवाधर्मे। भवति मम तदा सृष्टि: स्वयमिव जनिता पार्थ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भुजगशिशुभृताछन्दः&oldid=446672" इत्यस्माद् प्रतिप्राप्तम्