उपपदषष्ठी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



चन्द्रस्य (चन्द्रेण) सदृशं मुखम् । बलरामस्य (बलरामेण) तुल्यः (सदृशः) भीमः । तुल्यार्थैररुलोपमाभ्यां तृतीयान्यतरस्याम् (पा.सू.२.३.७२) तुल्यार्थैः योगे तृतीया वा स्यात् पक्षे षष्ठी । षष्ठीपक्षे चन्द्रस्य सदृशं मुखम् षष्ठयभावे तृतीया भवति चन्द्रेणा सदृशं मुखम् इति ।

  • गृहस्य (गृहाद्) दूरं विद्यालयः । विद्यालयस्य (विद्यालयात्) निकटम् आपणः । दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् (पा.सू.- २.२.३४) दूरान्तिकार्थैः शब्दैः योगे षष्ठी स्यात् पञ्चमी च ।
  • प्राणिनां (प्राणिषु) मानवः श्रेष्ठः । गवां (गोषु कपिला बहुक्षीरा । अध्वगानां (अध्वगेषु) धावन् शीघ्रतमः । छात्रेणां (छात्रेषु) श्यामः पटुः । इत्येवं प्रयोगाः वर्तन्ते षष्ठ्याम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उपपदषष्ठी&oldid=419044" इत्यस्माद् प्रतिप्राप्तम्