ललिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ललिता।

प्रतिचरणम् अक्षरसङ्ख्या १२

धीरैरभाणि ललिता यभौ जरौ ।केदारभट्टकृत- वृत्तरत्नाकर:३. ५९

ऽऽ। ऽ।ऽ ।ऽ। ऽ।ऽ

त भ ज र।

यति: पादान्ते।

उदाहरणम् -

धर्मप्रणाशनमधर्मपोषणं जायेत भारत यदा तदा स्वयम्। आत्मानमेव च सृजामि रक्षितुं साधून् खलान् प्रमथितुं युगे युगे॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ललिता&oldid=465649" इत्यस्माद् प्रतिप्राप्तम्