कामक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कामक्रीडा
कामक्रीडायाः चित्रण
कामक्रीडायाः चित्रण

कामक्रीडा।

प्रतिचरणम् अक्षरसङ्ख्या 15

मा बाणा: स्युर्यस्यां सा कामक्रीडा संज्ञातव्या।- केदारभट्टकृत- वृत्तरत्नाकर:३. ८३

ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ

म म म म म।

यति: पादान्ते ।

उदाहरणम् -

यस्मिन्यस्मिन्काले धर्मग्लानिर्वृद्धिर्वाधर्मे, तस्मिंस्तस्मिन्काले पार्थाहं स्वात्मानं निर्मामि। भूतानामीशोऽहं जन्मध्वंसातीत: सन्नेव,साधुत्राणं दुष्टोद्ध्वंसं धर्मस्थैर्यं चोद्दिश्य॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कामक्रीडा&oldid=408932" इत्यस्माद् प्रतिप्राप्तम्