मेघविस्फूर्जिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मेघविस्फूर्जिता।

प्रतिचरणम् अक्षरसङ्ख्या 18

रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात्। केदारभट्टकृत- वृत्तरत्नाकर:३. ९८

।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।ऽ ऽ।ऽ ऽ

य म न स र र ग।

यति: षड्भि: षड्भि:सप्तभि:च।

उदाहरणम् -

अजन्माहं पार्थ जगति यदि पश्यामि दुर्बलधर्मं,

तथाधर्मोत्थानं स्वयमवतराम्येव काले तदानीम्।

परित्रातुं साधून्खलजनविनाशं च कर्तुं ममैतद्,

भवेद्दिव्यं कर्म जननमपि यो वेत्ति बन्धात्स मुक्त:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेघविस्फूर्जिता&oldid=408988" इत्यस्माद् प्रतिप्राप्तम्