ट्रिचिमलैदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ट्रिचिमलैदुर्गम् (०४३१) एतत् दुर्गं २६३ पादपरिमितोन्नतम् । आरोहणाय ४१७ सोपानानि निर्मितानि सन्ति । एषः पर्वतप्रदेशः एव किन्तु पर्वतः इव न दृश्यते । पर्वतः कुतश्चित् दृष्टः चेत् अपि धूसरवर्णः बृहन्नन्दी स्वशिरसि देवालयमेकं धृत्वा उपविष्टवान् अस्ति इव दृश्यते ।

त्रिचिमलैदुर्गम् , जम्बुकेश्वरमन्दिरम्, रङ्गनाथस्वामिमन्दिरम्,श्रीरङ्गम् लाक्

भूगर्भशास्त्रज्ञानां मतानुसारम् अस्य पर्वतस्य निर्माणं हिमालयनिर्माणात्पूर्वं जातम् इति तु आश्चर्यजनकः विषयः अस्ति । दुर्गं गन्तुं साहसिकानाम् एव शक्यम् अस्ति । मार्गः आयासकरः अस्ति ।

रैल्मार्गः[सम्पादयतु]

चेन्नै- मधुरैमार्गे मुख्यं निस्थानम् अस्ति ट्रिचि ।मैसूरु-मैलाडुतुरैमार्गः अपि ।

भूमार्गः[सम्पादयतु]

मधुरैतः १३५ कि.मी । चेन्नैतः ३३४ कि.मी । मैसूरुतः ६२० कि.मी । बेङ्गळूरुतः ४७१ कि.मी

"https://sa.wikipedia.org/w/index.php?title=ट्रिचिमलैदुर्गम्&oldid=408137" इत्यस्माद् प्रतिप्राप्तम्