विकिपीडिया:लेखाः ये तु विकिपीडियायाः स्थेयसम्पूर्णतायै अस्यां भाव्याः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्थेयसम्पूर्णता नाम एतादृशी स्थितिः यां प्राप्य विकिपीडिया वैषम्यं विहाय सम्यक् रूपं प्राप्नोति। अर्थात् तत्र प्रत्येकः आवश्यकः विषयः वर्णितः भवति, तथा च प्रत्येकस्मिन् विषये सर्वे एव प्रमुखाः लेखाः वर्तन्ते - नोचेत् तद् विषये परिचयात्मकं लेखं विहाय न कोऽपि लेखः भवति इति। एषः तु आदर्शः एव। व्यवहारे न खलु एतत् सदैव सम्भवति। कश्चित् प्रयोक्ता एकस्मिन् सर्वथा नूतने विषये द्वित्रान् लेखान् रचयति (तद्यथा क्वाण्टम-सङ्गणना विषये), तदा च कार्यावकाशे गच्छति। अनेन तद्विषये विकिपीडियायां वैषम्यं जायते। पाठकेभ्यः एषा अपूर्णता न रोचते खलु। एकोऽपि लेखो वा क्वाण्टम-सङ्गणना विषये न स्यात्, अथवा सर्वे एव प्रमुखाः लेखाः स्युः इति आदर्शः।
तत्र साहाय्यार्थं एतत् पृष्ठं विद्यते।

कथं एतत् पृष्ठं प्रयोज्यम्[सम्पादयतु]

यदि कोऽपि लेखकः/सम्पादकः नूतनं विषयं कमपि प्रारभते तदा सः तस्य विषयस्य सम्पूर्णां दृष्टिं धारयेत्। तद् विषयम् अधिकृत्य ये केऽपि प्रमुखाः लेखाः भवितम् अर्हन्ति तेषां शीर्षकाः अत्र नूतने प्रभागे वर्णयितुं शक्यन्ते। तेन सः सम्पादकः यदि सर्वान् लेखान् रचयितुं न पारयेत् तथापि अन्यः कोऽपि विषयविद् सम्पादकः अत्र दृष्ट्वा तान् विषयान् अधिकृत्य लेखान् स्रष्टुं शक्नोति। येन विकिपीडियायाः वृद्धिः साम्येन भवति न तु वैषम्येन। तथा च सम्पादकानां श्रम अपि सम्यक् प्रयुज्यते।
अत्र येऽपि लेखाः रक्तवर्णेन दृश्येरन् ते विकिपीडियायां न विद्यन्ते, भवितुम् अर्हन्ति एव इति। एतत् पृष्ठम् अतिदीर्घाकारं न स्यात् इति मत्या अत्र कदाचित् फलकानि अपि योजयितुं शक्यन्ते यानि तु तद्विषये सर्वेषां लेखानां सूची भवन्ति प्रकृत्या एव।
नूतनं प्रभागम् आरब्धुम् एतस्य पृष्ठस्योपरि "विषयः योज्यताम्" इत्यत्र क्लिक्करणीयम्।

एतस्य पृष्ठस्य आदर्शः[सम्पादयतु]

एतत् पृष्ठं सम्पूर्णस्य अस्य विश्वकोशस्य स्वास्थ्यस्य नाम सम्पूर्णतायाः मापकत्वेन तथा च साधकत्वेन तिष्ठति। यथा अधुनाऽपि एतत् पृष्ठं दृष्ट्वा झटित्येव ज्ञायते यत् महत्त्वाधायिनः एते लेखाः अत्र न विद्यन्ते। तेषां रचनायै च प्रयत्नः कार्यः। कालेनात्र तेषां पूर्तिरपि स्यात् नूतनाश्च रक्तवर्णीयाः विषयाः अत्र आगच्छेयुः। न तत्र कोऽपि दोषः, अनेनैव विधिना एतत् प्रचलिष्यति खलु।

  1. मनः (en:Mind)
  2. शरीरम् (en:Body)
  3. आत्मा (en:Soul)
  4. मुक्तकर्म (en:Free will)
    1. कर्म (en:Karma)
  5. वास्तविकता (en:Reality)
  6. सत्यम् (en:Truth)
  7. चेतना (en:Consciousness)
  8. तत्त्वमीमांसा (en:Metaphysics)
  9. नैतिकता (en:Ethics)
  10. प्रमाणशास्त्रम् (en:Epistemology)

सर्वेषां महाद्वीपानां विषये न्यूनान्न्यूनं त्रीणि वाक्यानि-

  1. अफ़्रीका (en:Africa)
  2. अंटार्कटिका (en:Antarctica)
  3. एशिया (en:Asia)
  4. ओशीनिया (en:Oceania)
  5. यूरोप (en:Europe)
  6. उत्तर-अमेरिका (en:North America)
  7. दक्षिण-अमेरिका (en:South America)

अन्यानि क्षेत्राणि (Other Regions)[सम्पादयतु]

  1. मध्य-पूर्वम् (en:Middle East)
  2. लातिन-अमेरिका (en:Latin America)

अन्यानि (Other)[सम्पादयतु]

  1. सहारा (en:Sahara)
  2. एन्डीज़ (en:Andes)
  3. आमेजन नदी (en:Amazon River)
  4. नील नदी (en:Nile River)
  5. अतलांतिक महासागरः (en:Atlantic Ocean)
  6. हिन्द महासागरः (en:Indian Ocean)
  7. प्रशान्त महासागरः (en:Pacific Ocean)
  8. अंटार्क्टिक महासागरः (en:Southern Ocean)
  9. आर्कटिक महासागरः (en:Arctic Ocean)
  10. भूमध्य सागरः (en:Mediterranean Sea)
  11. कृष्ण-सागरः (en:Black Sea)
  12. उत्तरी सागरः (en:North Sea)
  13. बाल्टिक सागरः (en:Baltic Sea)
  14. ज्वालामुखी (en:Volcano)
  15. हिमालयः (en:Himalayas)
  16. ऐल्प्स (en:Alps)
  17. ग्रैन्ड कैन्यन (en:Grand Canyon)
  18. ग्रेट बैरियर रीफ़ (en:Great Barrier Reef)
  19. मिसिसिपी नदी (en:Mississippi River)
  20. नायाग्रा (en:Niagara falls)
  21. तंगानियाका कासारः (en:Lake Tanganyika)
  22. टीटीकाका कासारः (en:Lake Titicaca)
  23. विशाल कासारः (en:Great Lakes)

नगराणि (Cities)[सम्पादयतु]

संसारस्य प्रमुखानि नगराणि, ये तु ऐतिहासिकमहत्त्वं धारयन्ति, अथवा बहुजनशालीनि भवेयुः अथवा तेषां क्षेत्रफलम् अधिकं स्यात्।

  1. लंदन (en:London)
  2. पेरिस (en:Paris)
  3. बर्लिन (en:Berlin)
  4. इस्तानबुल (en:Istanbul (formerly Constantinople))
  5. संत पीटर्सबर्ग (en:St. Petersburg)
  6. मॉस्को (en:Moscow)
  7. येरुशलम (en:Jerusalem)
  8. मक्का (en:Mecca)
  9. टोक्यो (en:Tokyo)
  10. एथेंस (en:Athens)
  11. रोम (en:Rome)
  12. शंघाई (en:Shanghai)
  13. बीजिंग (en:Beijing)
  14. न्यू यॉर्क (en:New York)
  15. वॉशिंगटन (en:Washington)
  16. तेनोख़तित्लान? (en:Tenochtitlan)
  17. मुम्बई (en:Bombay (Mumbai))
  18. ब्यूनस आयर्स (en:Buenos Aires)
  19. सियोल (en:Seoul)
  20. जकार्ता (en:Jakarta)
  21. कराची (en:Karachi)
  22. मनीला (en:Manila)
  23. साओ पाओलो (en:Sao Paulo)
  24. मेक्सिको सिटी (en:Mexico City)
  25. ढाका (en:Dhaka)
  26. लागोस (en:Lagos)
  27. काहिरा (en:Cairo)
  28. तेहरान (en:Tehran)
  29. लीमा (en:Lima)
  30. बोगोटा (en:Bogota)
  31. बैंकॉक (en:Bangkok)
  32. किन्शासा (en:Kinshasa)
  33. रियो दी जैनेरो (en:Rio de Janeiro)
  34. बग़दाद (en:Baghdad)
  35. कलकत्ता (en:Calcutta (Kolkata))
  36. बंगलौर (en:Bangalore)
  37. तिआंजिन (en:Tianjin)
  38. ओसाका (en:Osaka)
  39. लॉस ऐन्जेलिस (en:Los Angeles)
  40. हाँगकाँग (en:Hong Kong)

भाषाशः विकिपीडियाः[सम्पादयतु]

  1. हिन्दी-विकिपीडिया
  2. तेलुगु-विकिपीडिया
  3. मलयालम-विकिपीडिया
  4. कन्नड-विकिपीडिया
  5. तथैवान्याः विकिपीडियाः