भद्राचलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भद्राचलम्

భద్రాచలము
Town
भद्राचलं मन्दिरम्
भद्राचलं मन्दिरम्
Country भारतम्
State आन्ध्रप्रदेशः
District खम्मम् मण्डलम्
Area
 • Total ७.५ km
Elevation
५० m
Population
 (2008)
 • Total ५५,३५२
 • Density ७,१२१/km
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)
PIN
507111
Telephone code 08743
Vehicle registration AP20
Sex ratio 1:1 /
Distance from Kothagudem 36 किलोमीटर (22 मील)
Distance from Hyderabad 325 किलोमीटर (202 मील)
भद्राचलरामस्य वर्णचित्रम्

भद्राचलं प्रदेशे गोदावरीनदीतीरे श्रीरामचन्द्रस्य देवालयः निर्मितः अस्ति । रामः वनवासकाले अत्रागतवान् इति प्रतीतिः अस्ति । गोपण्ण इति ख्यातः भक्तः १६७४ तमे वर्षे देवालयस्य जीर्णोद्धारं कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=भद्राचलम्&oldid=332466" इत्यस्माद् प्रतिप्राप्तम्