पतिव्रताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भरते नारीणां स्थानम् अतिविशिष्टं वर्तते । माता पुत्री सुषा श्वश्रूः इत्याद्याः भूमिकाः नर्वहन्ती कुटुम्बव्यस्थां पोषयति । तत्रापि पत्नी इति पात्रं तु महत्तमं भवति । पतिव्रतापरायणा स्त्रीः सर्वशक्तिसम्पन्ना भवति । पत्युः यशसे कीदृशमपि त्यागं कर्तुं सन्नद्धा भवति । साहित्यकारा, राजनीतिज्ञा, विज्ञानिनी, कलावती, शिक्षावेत्री, वैद्या, किमपि वा भवतु । कुन्तु तस्याः पातिव्रत्यमेव तस्याः अन्यक्षेत्रे यशसः कारणं भवति ।

"https://sa.wikipedia.org/w/index.php?title=पतिव्रताः&oldid=388807" इत्यस्माद् प्रतिप्राप्तम्