अरुणाचलप्रदेशस्य मण्डलानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विभागाः[सम्पादयतु]

अरुणाचलप्रदेशः १७ मण्डलेषु विभक्तोऽस्ति। तेषु तेषु मण्डलेषु जनपदाधिकारी एव मुख्यः भवति। मण्डलेषु जनापेक्षितान् अंशान् सः एव पूरयति। सीमाप्रदेशेषु भारतीयसेनायाः रक्षणाकार्यम् अहर्निशं भवति। अन्तः आगन्तुकानां सर्वविधपरीक्षणं कुर्वन्ति।

अरुणाचलप्रदेशस्य मण्डलानि
तिरप् मण्डलम्
अञ्जावमण्डलम्
चङ्लङ् मण्डलम्
पूर्वकमेङ्गमण्डलम्
पूर्वसियाङ्गमण्डलम्
कुरुङ्गकुमेमण्डलम्
लोहितमण्डलम्
दक्षिणदिबाङ्गव्यालीमण्डलम्
दक्षिणसुबनसिरीमण्डलम्
पपुम्पारेमण्डलम्
तवाङ्गमण्डलम्
उत्तरदिबाङ्गव्यालीमण्डलम्
उत्तरसुबनसिरीमण्डलम्
उत्तरसियाङ्गमण्डलम्
पश्चिमसियाङ्गमण्डलम्
पश्चिमकामेङ्गमण्डलम्
लोङ्गडिङ्गमण्डलम्

==अरुणाचलप्रदेशः(AR)==

तिरप्
Code मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या(२००१) विस्तीर्णता (km²) सान्द्रता (/km²) Official website
AJ अञ्जाव् हवायी १८,४२८ ३,२३४ http://lohit.nic.in/
CH चङ्लङ् चङ्लङ् १२४,९९४ ४,६६२ २७ http://changlang.nic.in/
EK पूर्वकमेङ् सेप्पा ५७,०६५ ४,१३४ १४ http://eastkameng.nic.in/
ES पूर्वसियाङ् Pasighat ८७,४३० ४,००५ २२ http://eastsiang.nic.in/
EL लोहित तेझु १४३,४७८ २,४०२ १३ http://lohit.nic.in/
LB दक्षिणसुबनसिरी झिरो ९७,१६४ १०,१३५ १० http://lowersubansiri.nic.in/
PA पपुम्पारे युपिया १६७,७५० २,८७५ ४२ http://papumpare.nic.in/
TA तवाङ् तवाङ्गटौन् ३८,९२४ २,०८५ १९ http://tawang.nic.in/
TI तिरप् खोंसा १००,२२७ २,३६३ ४२ http://tirap.nic.in/
UD Dibang Valley अनिनि २५७,५४३ २३,०२९ http://dibang.nic.in/[नष्टसम्पर्कः]
US उत्तरसियाङ् यिङ्कियोङ् ३३,१४६ ६,१८८ http://uppersiang.nic.in/
UB उत्तरसुबनसिरी दापोरिजो ५४,९९५ ७,०३२ http://uppersubansiri.nic.in/
WK पश्चिमकामेङ् बोम्डिला ७४,५९५ ७,४२२ १० http://westkameng.nic.in/
WS पश्चिमसियाङ्ग अलोङ्Along १०३,५७५ ८,३२५ १२ http://westsiang.nic.in/