मेघरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मेघरागः(मल्हार) (Megha/ Meghamalhar Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "काफिथाट्" गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः षड्जः (स) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति । ओडवजात्यासहितः रागः भवति ।

  • आरोहः - स म रे म प नि नि स
  • अवरोहः - स नि प म रे, ग म रे स
  • पक्कड - म प रे स, नि स रे स, नि प

समयः[सम्पादयतु]

मध्याह्नकालः अस्य रागस्य प्रशस्तकालः भवति । वर्षाकालः अतीवोत्तमकालः।

थाट्[सम्पादयतु]

  • काफि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेघरागः&oldid=480812" इत्यस्माद् प्रतिप्राप्तम्