पहलगांव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा ४७ कि.मी दूरे अस्ति।

वाहनमार्गः[सम्पादयतु]

श्रीनगरतः लोकयानानि सन्ति । श्रीनगरतः ९५ कि.मी

"https://sa.wikipedia.org/w/index.php?title=पहलगांव&oldid=371407" इत्यस्माद् प्रतिप्राप्तम्