सोनमार्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सोन्मार्गस्थाने अपि अतीवसुन्दरदृश्याणि द्रष्टुं शक्यन्ते । सागरस्तरतः २७४० मीटर् उन्नतः प्रदेशः अयम् ।अत्र वनपुष्पाणि अतीव सुन्दराणि सन्ति । पिर् पैन इत्यादि वृक्षाणां स्थानम् इदम्। वन पुष्पाणि भूमौ विकीर्णानि भवन्ति । पर्वतारोहणम् अत्र अतीवानन्ददायकं भवति । श्रीनगर ८४ कि.मी दूरे श्रीनगर-लडाख् मार्गे एतदस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सोनमार्गः&oldid=371424" इत्यस्माद् प्रतिप्राप्तम्