हिमाचलप्रदेशस्य मण्डलानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिमाचलप्रदेशस्य मण्डलानि
हिमाचलप्रदेशस्य मण्डलानि
हिमाचलप्रदेशस्य मण्डलानि

हिमाचलप्रदेशः (HP)[सम्पादयतु]

सङ्केतः मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या (2001) विस्तीर्णता (km²) सान्द्रता(/km²) अधिकृतजालपुटम्
BI बिलासपुरम् बिलासपुरम् ३४०,७३५ १,१६७ २९२ http://hpbilaspur.gov.in/
CH चम्बा चम्बा ४६०,४९९ ६,५२८ ७१ http://hpchamba.nic.in/
HA हमीरपुरम् हमीरपुरम् ४१२,००९ १,११८ ३६९ http://hphamirpur.gov.in/
KA काङ्गड़ा धर्मशाला १,३३८,५३६ ५,७३९ २३३ http://hpkangra.nic.in/
KI किन्नौर रेकोङ्गप्यो ८३,९५० ६,४०१ १३ http://hpkinnaur.nic.in/
KU कुल्लू कुल्लू ३७९,८६५ ५,५०३ ६९ http://hpkullu.gov.in/
LS लाहौल तथा स्पिती केलोङ्ग ३३,२२४ १३,८३५ http://hplahaulspiti.gov.in
MA मण्डी मण्डी ९००९८७ ३,९५० २२८ http://hpmandi.nic.in/
SH शिमला शिमला ७२१,७४५ ५,१३१ १४१ http://hpshimla.nic.in/
SI सिरमौर नहान ४५८,३५१ २,८२५ १६२ http://hpsirmaur.gov.in/
SO सोलन सोलन ४९९,३८० १,९३६ २५८ http://hpsolan.gov.in/
UNA उना उना ४४७,९६७ १,५४० २९१ http://hpuna.nic.in/

बाह्यसम्पर्कतन्तु[सम्पादयतु]