धार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धार
नगरम्
धार-नगरस्य कश्चन मार्गः
धार-नगरस्य कश्चन मार्गः
देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् धार
Elevation
५५९ m
Population
 (2001)
 • Total ७५,४७२
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)

धार (हिन्दी: धार, आङ्ग्ल: Dhar) इत्येतन्नगरं मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतस्य धारमण्डलस्य केन्द्रम् अस्ति ।

परमारवंशीयः भोजराजः पुरा प्रसिद्धः राजा आसीत् । तस्य राजधानी आसीत् धारानगरम् । भोजराजः स्वयं कविः, संस्कृतिसाहित्यपोषकः च आसीत् । तस्य काले निर्मिता भोजशाला, यवनप्रार्थनामन्दिरम् (मस्जिद्) इत्यादीनि अस्मिन्नगरे सन्ति ।

जीराबाग
धारनगरे विविधमतीयाः
मतम् प्रतिशतम्
हिन्दवः
  
80%
मुसल्मानाः
  
16%
जैनाः
  
2%
इतरे
  
1.50%
क्रैस्ताः
  
.50%
Distribution of religions
Includes सिक्खाः (1%), बौद्धाः (<0.5%).
"https://sa.wikipedia.org/w/index.php?title=धार&oldid=390118" इत्यस्माद् प्रतिप्राप्तम्